ratnāvalī

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

रत्नावली


ratnāvalī|



|namo ratnatrayāya||



sarvadoṣavinirmuktaṃ guṇaiḥ sarvairalaṃkṛtam|



praṇamya sarvajñamahaṃ sarvasattvaikabāndhavam||1||



dharmamekāntakalyāṇaṃ rāja[n dha]rmodayāya te|



vakṣyāmi dharmaḥ siddhiṃ hi yāti saddharmabhājane||2||



prāgdharmābhyudayo yatra paścānaiḥśreyasodayaḥ|



saṃprāpyābhyudayaṃ yasmādeti naiḥśreyasaṃ kramāt||3||



sukhamabhyudaya[statra mokṣo] naiḥśreyaso mataḥ|



asya sādhanasaṃkṣepaḥ śraddhāprajñe samāsataḥ||4||



śrāddhatvābhdajate dharmaṃ prājñatvādvetti tattvataḥ|



prajñā pradhānaṃ tvanayoḥ śraddhā pūrvaṃgamāsya tu||5||



chandād dveṣābhdayānmohādyo dharmaṃ nātivartate|



sa śrāddha iti vijñeyaḥ śreyaso bhājanaṃ param||6||



kāyavāṅmānasaṃ karma sarvaṃ samyakparīkṣya yaḥ|



parātmahitamājñāya sadā kuryātsa paṇḍitaḥ||7||



ahiṃsā cauryaviratiḥ paradāravivarjanam|



mithyāpaiśunyapāruṣyābaddhavādeṣu saṃyamaḥ||8||



lobhavyāpādanāstikyadṛṣṭīnāṃ parivarjanam|



ete karmapathāḥ śuklā daśa kṛṣṇā viparyayāt||9||



amadyapānaṃ svājīvo'vihiṃsā dānamādarāt|



pūjyapūjā ca maitrī ca dharmaścaiṣa samāsataḥ||10||



śarīratāpanāddharmaḥ kevalā(nnāsti tena hi)|



na paradrohaviratirna paresāmanugrahaḥ||11||



dānaśīlakṣamāspaṣṭaṃ yaḥ saddharmamahāpatham|



anādṛtya vrajet kāyakleśago daṇḍakotpathaiḥ||12||



sa saṃsārāṭavīṃ ghorāmanantajanapādapām|



kleśavyālāvalīḍhāṅgaḥ sudīrghaṃ pratipadyate||13||



hiṃsayā jāyate'lpāyuḥ bahavābādho vihiṃsayā|



cauryeṇa bhogavyasanī saśa(truḥ) pāradārikaḥ||14||



pratyākhyānaṃ mṛṣāvādāt paiśunyānmitrabhedanam|



apriyaśravaṇaṃ raukṣyādabāddhā(dapārthā?)ddurbhagaṃ vacaḥ||15||



manorathān hantyamidhyā vyāpādo bhayadaḥ smṛtaḥ|



mithyādṛṣṭiḥ kudṛṣṭitvaṃ madyapānaṃ matibhramaḥ||16||



apradānena dāridyaṃ mithyājīvena vañcanā|



stambhena duṣkulīnatvamalpaujaskatvamīrṣyayā||17||



krodhāddurvarṇatā maurkhyamapraśnena vipaścitām|



phalametanmanuṣyatve sarvebhyaḥ prāk ca durgatiḥ||18||



eṣāmakuśalākhyānāṃ vipāko yaḥ prakīrtitaḥ|



kuśalānāṃ ca sarveṣāṃ viparītaḥ phalodayaḥ||19||



lobho dveṣaśca mohaśca tajjaṃ karmeti cāśubham|



alobhāmohādveṣāśca tajjaṃ karmetaracchubham||20||



abhubhātsarvaduḥkhāni sarvadurgatayastathā|



śubhātsugatayaḥ sarvāḥ sarvajanmasukhāni ca||21||



nivṛttiraśubhātkṛtsnātpravṛttistu śubhe sadā|



manasā karmaṇā vācā dharmo'yaṃ dvividhaḥ smṛtaḥ||22||



narakapretatiryagbhyo dharmādasmādvimucyate|



nṛṣu deveṣu cāpnoti sukhaśrirājyavistarān||23||



dhyānāpramāṇārūpyaistu brahmādyasukhamaśnute|



ityabhyudayadharmo'yaṃ phalaṃ cāsya samāsataḥ||24||



naiḥśreyasaḥ punardharmaḥ sūkṣmo gambhīradarśanaḥ|



bālānāṃ [aśrotravatām] uktastrāsakaro jinaiḥ||25||



nāsmyahaṃ na bhaviṣyāmi na me'sti na bhaviṣyati|



iti bālasya saṃtrāsaḥ paṇḍitasya bhayakṣayaḥ||26||



ahaṃkaraprasūteyaṃ mamakāropasaṃhitā|



prajā prajāhitaikāntavādinābhihitākhilā||27||



astyahaṃ mama cāstīti mithyaitatparamārthibhiḥ|



yathābhūtaparijñānānna bhavatyubhayaṃ yataḥ||28||



ahaṃkārodbhavāḥ skandhāḥ so'haṃkāro'nṛto'rthataḥ|



bījaṃ yasyānṛtaṃ tasya prarohaḥ satyataḥ kutaḥ||29||



skandhānasatyān dṛṣṭvaivamahaṃkāraḥ prahīyate|



ahaṃkāraprahāṇācca na punaḥ skandhasaṃbhavaḥ||30||



yathādarśamupādāya (svamukhapratibimbakam |



dṛśya) te nāma taccaivaṃ na kiṃcidapi tattvataḥ||31||



ahaṃkārastathā skandhānupādāyopalabhyate|



na ca kaścitsa tattvena svamukhapratibimbavat||32||



yathādarśamanādāya svamukhapratibimbakam|



na dṛśyate tathā skandhānanādāyāhamityapi||33||



evaṃvidhārthaśravaṇāddharmacakṣuravāptavān|



āryānandaḥ svayaṃ caiva bhikṣubhyo'bhīkṣṇamuktavān||34||



skandhagrāho yāvadasti tāvadevāhamityapi|



ahaṃkāre sati punaḥ karma janma tataḥ punaḥ||35||



trivartmaitadanādyantamadhyaṃ saṃsāramaṇḍalam|



alātamaṇḍalaprakhyaṃ bhramatyanyonyahetukam||36||



svaparobhayatastasya traikālyato'pyaprāptitaḥ|



ahaṃkāraḥ kṣayaṃ yāti tataḥ karma ca janma ca||37||



evaṃ hetuphalotpādaṃ paśyaṃstatkṣayameva ca|



nāstitāmastitāṃ caiva naiti lokasya tattvataḥ||38||



sarvaduḥkhakṣayaṃ dhama śrutvaivamaparīkṣakaḥ|



saṃkampatyaparijñānādabhayasthānakātaraḥ||39||



na bhaviṣyati nirvāṇe sarvametanna te bhayam|



ucyamāna ihābhāvastasya te kiṃ bhayaṃkaraḥ||40||



mokṣe nātmā na ca skandhā mokṣaścedīdṛśaḥ priyaḥ|



ātmaskandhāpanayanaṃ kimihaiva tavāpriyam||41||



na cābhāvo'pi nirvānaṃ kuta eva tasya [vāsya] bhāvatā|



bhāvābhāvaparāmarśakṣayo nirvāṇamucyate||42||



samāsānnāstitādṛṣṭiḥ phalaṃ nāstīti karmaṇaḥ|



apuṇyāpāyīkī caiṣā mithyādṛṣṭiriti smṛtā||43||



samāsādastitādṛṣṭiḥ phalaṃ cāstīti karmaṇām|



puṇyā sugatiniṣyandā samyagdṛṣṭiriti smṛtā||44||



jñāne nāstyastitāśānteḥ pāpapuṇyavyatikramaḥ|



durgateḥ sugateścāsmāt sa mokṣaḥ sabhdirucyate||45||



sahetumudayaṃ paśyan nāstitāmativartate|



astitāmapi nopaiti nirodhaṃ saha hetunā||46||



prāgjātaḥ sahajātaśca heturahetuko'rthataḥ|



prajñapterapratītatvādutpatteścaiva tattvataḥ||47||



asmin satīdaṃ bhavati dīrghe hrasvaṃ yathā sati|



[tasyotpādādudetīdaṃ dīpotpādādyathā] prabhā||48||



hrasve'sati punardīrghaṃ na bhavati svabhāvataḥ|



pradīpasyāpyanutpādātprabhāyā apyasaṃbhavaḥ||49||



evaṃ hetuphalotpādaṃ dṛṣṭvā nopaiti nāstikyam (nāstitām)|



abhyupetyāsya lokasya yāthābhūtyaṃ prapañcajam||50||



nirodhaṃ ca prapañcotthaṃ yāthābhūtyādupāgataḥ|



nopayātyastitāṃ tasmānmucyate'dvayaniścitaḥ||51||



dūrādālokitaṃ rūpamāsannairdṛśyate sphuṭam|



marīciryadi vāri syādāsannaiḥ kiṃ na dṛśyate||52||



dūrībhūtairyathābhūto loko'yaṃ dṛśayate tathā|



na dṛśyate tadāsannairanimitto marīcivat||53||



[marīcistoyasadṛśī yathā nāmbu na] cārthataḥ|



skandhāstathātmasadṛśā nātmāno nāpi te'rthataḥ||54||



marīcīṃ toyamityetaditi matvāgato'tra san|



yadi nāstīti tattoyaṃ [gṛṇhīyānmūḍha eva saḥ||55||



marīcipratimaṃ lokamevamastīti gṛṇhataḥ|



nāstīti cāpi moho'yaṃ sati mohe na mucyate||56||



nāstiko durgatiṃ yātiṃ sugatiṃ yati cāstikaḥ|



yathābhūtaparijñānānmokṣamadvayaniśritaḥ||57||



anicchan nāstitāstitve yathābhūtaparijñayā|



nāstitāṃ labhate mohāt kasmānna labhate'stitām||58||



syādastidūṣaṇādasya nāstitākṣipyate'rthataḥ|



nāstitādūṣaṇādeva kasmānnākṣipyate'stitā||59||



na pratijñā na caritaṃ na cittaṃ bodhiniśrayāt|



nāstikatve'rthato yeṣāṃ kathaṃ te nāstikāḥ smṛtāḥ||60||



sasāṃkhyaulūkyanirgranthapugdalaskandhavādinam|



pṛccha lokaṃ yadi vadatyastināstivyatikramam||61||



dharmayautakamityasmānnāstyastitvavyatikramam|



viddhi gambhīramityuktaṃ buddhānāṃ śāsanāmṛtam||62||



vibhavaṃ naiti nāyāti na tiṣṭhatyapi ca kṣaṇam|



traikālyavyativṛttātmā loka eva kuto'rthataḥ||63||



dvayorapyāgatigatī prasthitiśca na tattvataḥ|



lokaniryāṇayostasmādviśeṣaḥ ka ivārthataḥ||64||



sthiterabhāvādudayo nirodhaśca na tattvataḥ|



uditaśca sthitaśceti niruddhaśca kuto'rthataḥ||65||



kathamakṣaṇiko bhāvaḥ pariṇāmaḥ sadā yadi|



nāsti cetpariṇāmaḥ syādanyathātvaṃ kuto'rthataḥ||66||



ekadeśe kṣayādvā syāt kṣaṇikaṃ sarvaśo'pi vā|



vaiṣamyānupalabdheśca dvidhāpyetadayuktimat||67||



kṣaṇike sarvathā bhāve kutaḥ kācitpurāṇatā|



sthairyādakṣaṇike cāpi kutaḥ kācitpurāṇatā||68||



yathānto'sti kṣaṇasyaivamādirmadhyaṃ ca kalpyatām|



tryātmakatvāt kṣaṇasyaivaṃ na lokasya kṣaṇaṃ sthitiḥ||69||



ādimadhyāvasānāni [cintyāni kṣaṇavatpunaḥ|



ādimadhyā] vasānatvaṃ na svataḥ parato'pi vā||70||



naiko'nekapradeśatvānnāpradeśaśca kaścan|



vinaikamapi nāneko nāstitvamapi cāstitām||71||



vināśāt pratipakṣādvā syādastitvasya nāstitā|



vināśaḥ pratipakṣo vā kathaṃ syādastyasaṃbhavāt||72||



nirvṛtestena lokasya nopaityūnatvamarthataḥ|



antavāniti lokaśca pṛṣṭastūṣṇīṃ jino'bhavat||73||



sarvajña iti sarvajño budhaistenaiva gamyate|



yenaitaddharmagāmbhīryaṃ novācābhajane loke||74||



iti naiḥśreyaso dharmo gambhīro niṣparigrahaḥ|



anālaya iti proktaḥ saṃbuddhaistatvadarśibhiḥ||75||



asmādanālayāddharmādāyalayābhiratā janāḥ|



astināstyavyatikrāntā bhītā naśyantyamedhasaḥ||76||



te naṣṭā nāśayantyanyānabhayasthānabhīravaḥ|



tathā kuru yathā rājān naṣṭairna vipraṇāśyase||77||



* * * * * * 2 kadalī pāṭitā yadvanniḥśeṣāvayavaiḥ saha|



na kiṃcitpuruṣastadvatpāṭitaḥ saha dhātubhiḥ||1||



sarvadharmā anātmāna ityato bhāṣitaṃ jinaiḥ|



dhātuṣaṭkaṃ ca taiḥ sarvaṃ nirṇitaṃ tacca nārthataḥ||2||



naivamātmā na cānātmā yāthābhūtyena labhyate|



ātmānātmakṛte dṛṣṭī vavārāsmānmahāmuniḥ||3||



dṛṣṭaśrutādyaṃ muninā na satyaṃ na mṛṣoditam|



pakṣāddhi pratipakṣaḥ syādubhayaṃ tacca nārthataḥ||4||



iti satyānṛtātīto loko'yaṃ paramārthataḥ|



asmādeva ca tattvena nopaityasti ca nāsti ca||5||



yaccaivaṃ sarvathā neti sarvajñastatkathaṃ vadet|



sāntamityathavānantaṃ dvayaṃ vādvayameva vā||6||



asaṃkhyeyā gatā buddhāstathaiṣyantyatha sāṃpratāḥ|



koṭyagraśaśca sattvāntastebhyastraikālyajo mataḥ||7||



vṛddhiheturna lokasya kṣayastrikālyasaṃbhavaḥ|



sarvajñena kathaṃ tasya pūrvānto'vyākṛtaḥ kṛtaḥ||8||



etattu dharmagāmbhīya yattadguhyaṃ pṛthagjane|



māyopamatvaṃ lokasya buddhānāṃ śāsanāmṛtam||9||



māyāgajasya dṛśyeta yathā janmānta eva ca|



na ca kaścitsa tattvena janmāntaścaiva vidyate||10||



māyopamasya lokasya tathā janmānta eva ca|



dṛśyate paramārthena na ca janmānta eva ca||11||



yathā māyāgajo naiti kutaścidyāti na kvacit|



cittamohanamātratvādbhāvatvena na tiṣṭhati||12||



tathā māyopamo loko naiti yāti na kutracit|



cittamohanamātratvābhdāvatvena na tiṣṭhati||13||



trakālyavyativṛttātmā loka evaṃ nu ko'rthataḥ|



yo'sti nāstyathavāpi syādanyatra vyavahārataḥ||14||



catuṣprakāramityasmāt śānto'nanto dvayo'dvayaḥ|



buddhena hetornānyasmādayamavyākṛtaḥ kṛtaḥ||15||



śarīrāśucitā tāvat sthūlā pratyakṣagocarā|



satataṃ dṛśyamānāpi yadā citta na tiṣṭhati||16||



tadātisūkṣmo gambhīraḥ saddharmo'yamanālayaḥ|



apratyakṣaḥ kathaṃ citte sukhenāvatariṣyati||17||



saṃbudhyāsmānnivṛtto'bhūddharmaṃ deśayituṃ muniḥ|



durjñānamatigāmbhīryād jñātvā dharmamimaṃ janaiḥ||18||



vināśayati durjñāto dharmo'yamavipaścitam|



nāstitādṛṣṭisamale yasmādasminnimajjati||19||



aparo'pyasya durjñānānmūrkhaḥ paṇḍitamānikaḥ|



pratikṣepavinaṣṭātmā yātyavīcimadhomukhaḥ||20||



durbhuktena yathānnena vināśamadhigacchati|



subhuktenāyurārogyaṃ balaṃ saukhyāni cāśnute||21||



durjñātena tathānena vināśamadhigacchati|



samyagjñātenātra suikhaṃ bodhiṃ cāpnotyanuttarām||22||



tasmādatra pratikṣepaṃ dṛṣṭiṃ tyaktvā ca nāstikīm|



samyagjñānaparaṃ yatnaṃ kuru sarvārthasiddhaye||23||



dharmasyāsyāparijñānādahaṃkāro'nuvartate|



tataḥ śubhāśubhaṃ karma tato janma śubhāśubham||24||



tasmādyāvadavijñāto dharmo'haṃkāraśātanaḥ|



dānaśīlakṣamādharme tāvadādaravān bhava||25||



dharmapūrvāṇi kāryāṇi dharmamadhyāni pārthiva|



sādhayan dharmaniṣṭhāni neha nāmutra sīdati||26||



dharmātkīrtiḥ sukhaṃ caiva neha bhīrna mumūrṣataḥ|



paralokasukhaṃ sphītaṃ tasmāddharma sadā bhaja||27||



dharma eva parā nītirdharmālloko'nurajyate|



rañjitena hi lokena neha nāmutra vañcyate||28||



adharmeṇa tu yā nītistayā loko'parajyate|



lokoparañjanāccaiva neha nāmutra nandati||29||



parātisaṃdhānaparā kaṣṭā durgatipaddhatiḥ|



anarthavidyā duṣprajñairarthavidyā kathaṃ kṛtā||30||



parātisaṃdhānaparo nītimān kathamarthataḥ|



yena janmasahasrāṇi bahūnyātmaiva vañcyate||31||



riporapriyamanvicchan doṣāṃstyaktvā guṇān śraya|



svahitāvāptirevam tu ripoścāpyapriyaṃ bhavet||32||



dānena priyavadyena hitenaikārthacaryayā|



ebhirācara lokasya dharmasyaiva ca saṃgraham||33||



viśvāsaṃ janayatyekaṃ satyaṃ rājñāṃ yathā dṛḍham|



tathaivābhūtamapyeṣāmaviśvāsakaraṃ param||34||



nāvisaṃvādavatsatyaṃ [sattve] udgatamarthataḥ|



paraikāntahitaṃ satyamahitatvānmṛṣetarat||35||



doṣān pracchādayatyekastyāgo rājñāṃ yathojjvalaḥ|



tathā kārpaṇyamapyeṣāṃ guṇasarvasvaghātakam||36||



upaśāntasya gāmbhīryaṃ gāmbhīryādgauravaṃ param|



gauravāddīptirājñā ca tasmādupaśamaṃ bhaja||37||



ahāryabuddhiḥ prājñatvādaparapratyayaḥ sthiraḥ|



nātisaṃdhīyate rājā tasmātprajñāparo bhava||38||



satyatyāgaśamaprajño caturbhadro narādhipaḥ|



dharmaścaturbhadra iva stūyate devamānuṣaiḥ||39||



nigṛhyavādibhiḥ suddhaiḥ prajñākāruṇyanirmalaiḥ|



sahāsīnasya satataṃ prajñā dharmaśca vardhate||40||



durlabhāḥ pathyavaktāraḥ śrotārastvatidurlabhāḥ|



tebhyo'tidurlabhatamā ye pathyasyāśukāriṇaḥ||41||



pathyamapyapriyaṃ tasmājñātvā śīghraṃ samācara|



pibedauṣadhamapyugramārogyāyātmavāniva||42||



jīvitārogyarājyānāṃ cintayānityatāṃ sadā|



tataḥ saṃvegavān dharmamekāntena prayāsyase||43||



avaśyaṃ maraṇaṃ paśyan pāpadduḥkhaṃ mṛtasya ca|



ehikena sukhenāpi na pāpaṃ kṣātumarhasi||44||



kasmiṃścedabhyaṃ dṛṣṭaṃ bhayaṃ dṛṣṭaṃ kvacitkṣaṇe|



yadyekasmin samāśvāsaḥ kimekasminna te bhayam||45||



madyātparibhavo loke kāryahānirdhanakṣayaḥ|



ākāryakaraṇaṃ mohāt [madyaṃ tyaja tataḥ sadā]||46||



4 adharmamanvāyyamapi prāyo rājānujīvibhiḥ|



ācaran stūyate tasmāt kṛcchrādvetti kṣamākṣamam||1||



anyo'pi tāvadyaḥ kaściddurvacaḥ kṣamamapriyam|



kimu rājā mahābhaumastvaṃ mayā bhikṣuṇā satā||2||



tvatkṛtādeva tu snehājjagatāmanukampayā|



ahameko vadāmi tvāṃ pathyamapyapriyaṃ bhṛśam||3||



satyaṃ ślakṣṇārthavatpathyaṃ śiṣyaḥ kāle'nukampayā|



vācya ityāha bhagavāṃstadevamabhidhīyase||4||



akrodhe satyavākye ca ślādhyamāno yadi sthitaḥ|



śravyaṃ saṃparigṛṇhīyāt sattoyaṃ snāpyamānavat||5||



tasya me vadato vākyaṃ tvamihāmutra ca kṣamam|



jñātvā kuru hitāyedamātmano jagato'pi ca||6||



yācakebhyaḥ purā dānāt prāpyārthāṃścenna dāsyasi|



akṛtajñatvalobhābhyāṃ nārthān punaravāpsyasi||7||



iha pathyadanaṃ loke na vahatyabhṛto bhṛtaḥ|



yācakastvabhṛto'mutra hīnaḥ śataguṇodvahaḥ||8||



udāracittaḥ satataṃ bhavodārakriyārataḥ|



udārakarmaṇaḥ sarvamudāraṃ jāyate phalam||9||



manorathairapi klībairanālīḍhaṃ narādhipaiḥ|



kuru dharmāspadaṃ śrīmatkhyātaṃ ratnatrayāspadam||10||



sāmantarājaromāñcakaraṃ dharmāspadaṃ na yat|



mṛtasyāpyapraśasyatvād rājaṃstadakṛtaṃ varam||11||



atyaudāryādudārāṇāṃ vismayotsāhavardhanam|



utsāhanghaṃ ca mandānāṃ sarvasvenāpi kāraya||12||



utsṛjyāmutra gantavyaṃ sarvasvamavaśena te|



dharme niyuktaṃ yātyeva purastātsarvameva tat||13||



sarvasvaṃ pūrvanṛpaternṛpasya vaśamāgatam|



kiṃ pūrvakasya dharmāya sukhāya yaśase'pi vā||14||



bhuktādarthādiha sukhaṃ dattātpāratrikaṃ sukham|



abhuktādattanaṣṭatvādduḥkhameva kutaḥ sukham||15||



vinaśyan sacivairdātumasvātantryānna śakyasi|



āpaticchedaniḥsnehairnavarājapriyaiṣibhiḥ||16||



sarvasvenāpyataḥ svasthaḥ śīghraṃ dharmāspadaṃ kuru|



mṛtyupratyayamadhyasthaḥ pravātasthapradīpavat||17||



dharmādhikārā ye cānye pūrvarājapravarvitāḥ|



devadroṇyādayaste'pi pravartyantāṃ yathāsthitāḥ||18||



ahiṃsakaiḥ śubhācārairvratasthairatithipriyaiḥ|



sarvakṣamairakalahairbhajyeraṃstaiḥ sado(dya)taiḥ||19||



andhavyādhitahīnāṅgadīnānāthavanīpakāḥ|



te'pyannapānaṃ sāmyena labherannavighaṭṭitāḥ||20||



anarthānāmapi satāṃ dhārmikāṇāmanugrahān|



apyanyarājyasaṃsthānāmanurūpān pravartaya||21||



sarvadharmādhikāreṣu dharmādhikṛtamutthitam|



alubdhaṃ paṇḍitaṃ dharmyaṃ kuru tesāmabādhakam||22||



nītijñān dhārmikān snigdhān śucīn bhaktānakātarān|



kulīnān śīlasaṃpannān kṛtajñān sacivān kuru||23||



akṣudrāṃstyāginaḥ śūrān snigdhān saṃbhoginaḥ sthirān|



kuru nityāpramattāṃśca dhārmikān daṇḍanāyakān||24||



dharmaśīlān śūcīn dakṣān kāryajñān śāstrakovidān|



kṛtavṛttīn samān snigdhān vṛddhānadhikṛtān kuru||25||



pratimāsaṃ ca tebhyastvaṃ sarvamāyavyayaṃ śṛṇu|



śrutvā dharmādhikārādyaṃ kāryaṃ sarvaṃ svayaṃ vada||26||



dharmārthaṃ yadi te rājyaṃ na kīrtyarthaṃ na kāmataḥ|



tataḥ saphalamatyarthamanarthārthamato'nyathā||27||



parasparāmiṣībhūte loko'smin prāyaśo nṛpa|



yathā rājyaṃ ca dharmaśca bhavettava tathā śṛṇu||28||



jñānavṛddhāḥ kule jātā nyāyajñāḥ pāpabhīravaḥ|



sametā bahavo nityaṃ santu te kāryadarśinaḥ||29||



daṇḍabandhaprahāradīn kuryuste nyāyato'pi cet|



kāruṇyārdraḥ sadā bhūtvā tvamanugrahavān bhava||30||



hitāyaiva tvayā cittamunnāmyaṃ sarvadehinām|



kāruṇyātsatataṃ rājaṃstīvrapāpakṛtāmapi||31||



tīvrapāpeṣu hiṃsreṣu kṛpā kāryā viśeṣataḥ|



ta eva hi kṛpāsthānaṃ hatātmāno mahātmanām||32||



pratyahaṃ pañcarātraṃ vā baddhān kṣīṇān vimocaya|



śeṣānapi yathāyogaṃ mā kāṃścit naiva mocaya||33||



yeṣvamokṣaṇacittaṃ te jāyate teṣvasaṃvaraḥ|



tasmādasaṃvarāt pāpamajasramupacīyate||34||



yāvacca na vimucyeraṃstāvatsyuḥ sukhabandhanāḥ|



nāpitasnānapānānnabhaiṣajyavasanānvitāḥ||35||



apātreṣviva putreṣu pātrīkaraṇakāṅkṣayā|



kāruṇyā[ttāḍanaṃ kāryaṃ na dveṣān]nārthalipsayā||36||



vimṛśya samyagvijñāya praduṣṭān ghātakānapi|



ahatvā pīḍayitvā ca kuru nirviṣayān narān||37||



svatantraḥ paśya sarvaṃ ca viṣayaṃ cāracakṣuṣā|



nityāpramattaḥ smṛtimān kuru kāryaṃ ca dhārmikam||38||



pradānamānasatkārairguṇasthān satataṃ bhaja|



udārairanurūpaistu śeṣānapi yathāvidhi||39||



saṃmānasphītakusumaḥ saṃpradānamahāphalaḥ|



rājavṛkṣaḥ kṣamācchāyaḥ sevyate bhṛtyapakṣibhiḥ||40||



tyāgaśīlamayo rājā tejasvī bhavati priyaḥ|



śarkarāmodako yadvadelāmaricakarkaśaḥ||41||



mātsyanyāyaśca te naivaṃ nyāyādrājyaṃ bhaviṣyati|



na cānyāyo na vādharmo dharmaścaivaṃ bhaviṣyati||42||



paralokāttvayā rājyaṃ nānītaṃ nāpi neṣyasi|



dharmāt prāptamato'syārthe nādharmaṃ kartumarhasi||43||



rājyena bhāṇḍamūlyena duḥkhabhāṇḍaparaṃparām|



rājan yathā nārjayasi prayatnaḥ kriyatāṃ tathā||44||



rājyena bhāṇḍamūlyena rājyabhāṇḍaparaṃparām|



rājan yathā nirviśasi prayatnaḥ kriyatāṃ tathā||45||



caturdvīpamapi prāpya pṛthivīṃ cakravartinaḥ|



śārīraṃ mānasaṃ caiva sukhadvayamidaṃ matam||46||



duḥkhapratikriyāmātraṃ śārīraṃ vedanāsukham|



saṃjñāmayaṃ mānasaṃ tu kevalaṃ kalpanākṛtam||47||



duḥkhapratikriyāmātraṃ kalpanāmātrameva ca|



lokasya sukhasarvasvaṃ vyarthametadato'rthataḥ||48||



dvīpadeśapurāvāsapradeśasthānavāsasām|



śayyānnapānahastyaśvastrīṇāṃ caikaikabhogyatā||49||



yadā ca yatra cittaṃ syāt tadānena sukhaṃ kila|



śeṣāṇāmamanaskārātteṣāṃ vyarthatvamarthataḥ||50||



viṣayān pañcabhiḥ pañca cakṣurādibhirindriyaiḥ|



na kalpayati cedgaṇhan nāsmātteṣu tadā sukham||51||



jānīte viṣayaṃ yaṃ yaṃ yena yenendriyeṇa ca|



tadā na śeṣaiḥ śeṣāṇi vyarthānyeva yatastadā||52||



indriyairupalabdhasya viṣayasyākṛtiṃ manaḥ|



upalabhya vyatītasya kalpayan manyate sukham||53||



ekamarthaṃ vijānāti yadyapyekamihendriyam|



tadapyarthaṃ vinā vyarthaṃ vyartho'rtho'pi ca tadvinā||54||



pratītya mātāpitarau yathoktaḥ putrasaṃbhavaḥ|



cakṣūrūpe pratītyaivamukto vijñānasaṃbhavaḥ||55||



atītānāgatā vyarthā viṣayāḥ sārdhamindriyaiḥ|



tadudvayānatiriktatvād vyarthā ye'pi ca sāṃpratāḥ||56||



alātacakraṃ gṛṇhāti yathā cakṣurviparyayāt|



tathendriyāṇi gṛṇhanti viṣayān sāṃpratāniva||57||



indriyāṇindriyāerthāśca pañcabhūtamayā matāḥ|



pratisvaṃ bhūtavaiyarthyādeṣāṃ vyarthatvamarthataḥ||58||



nirindhano'gnirbhūtānāṃ vinirbhāge prasajyate|



saṃparke lakṣaṇābhāvaḥ śeṣeṣvapyeṣa nirṇayaḥ||59||



evaṃ dvidhāpi bhūtānāṃ vyarthatvātsaṃgatirvṛthā|



vyarthatvātsaṃgateścaivaṃ rūpaṃ vyarthamato'rthataḥ||60||



vijñānavedanāsaṃjñāsaṃskārāṇāṃ ca sarvaśaḥ|



pratyekamātmavaiyarthyadvaiyarthyaṃ paramārthataḥ||61||



sukhābhimāno duḥkhasya pratīkāre yathārthataḥ|



tathā sukhābhimāno'pi sukhasya pratighātajaḥ||62||



sukhe saṃyogatṛṣṇaivaṃ naiḥsvābhāvyātprahīyate|



duḥkhe viyogatṛṣṇā ca paśyatāṃ muktirityataḥ||63||



kaḥ paśyatīti ceccittaṃ vyahāreṇa kathyate|



na hi caittaṃ vinā cittaṃ vyarthatvānna saheṣyate||64||



vyarthamevaṃ jaganmatvā yāthābhūtyānnirāspadaḥ|



nirvāti nirupādāno nirupādānavanhivat||65||



bodhisattvo'pi dṛṣṭaivaṃ saṃbodhau niyato mataḥ|



kevalaṃ tasya kāruṇyādā bodherbhavasaṃtatiḥ||66||



bodhisattvasya saṃbhāro mahāyāne tathāgataiḥ|



nirdiṣṭaḥ sa tu saṃmūḍhaiḥ pradviṣṭaścaiva nindyate||67||



guṇadoṣānabhijño vā doṣasaṃjñī guṇeṣu vā|



athavāpi guṇadveṣī mahāyānasya nindakaḥ||68||



paropaghātino doṣān parānugrāhiṇo guṇān|



jñātvocyate guṇadveṣī mahāyānasya nindakaḥ||69||



yatsvārthanirapekṣatvāt parārthaikarasapriyam|



guṇākaraṃ mahāyānaṃ taddviṣī tena dahyate||70||



śrāddho'pi durgṛhītena dviṣyāt kruddho'thavetaraḥ|



śrāddho'pi dagdha ityuktaḥ kā cintā dveṣābandhure||71||



viṣeṇāpi viṣaṃ hanyādyathaivoktaṃ cikitsakaiḥ|



duḥkhenāpyahitaṃ hanyādityukte kiṃ virudhyate||72||



manaḥpūrvaṃgamā dharmā manaḥśreṣṭhā iti śruteḥ|



hitaṃ hitamanāḥ kurvan duḥkhenāpyahitaṃ katham||73||



duḥkhamapyāyatīpathyaṃ kāryaṃ kimu sukhaṃ hitam|



ātmanaśca pareṣāṃ ca dharma eṣā sanātanaḥ||74||



mātrāsukhaparityāgāt paścāccedvipulaṃ sukham|



tyajenmātrāsukhaṃ dhīraḥ saṃpaśyan vipulaṃ sukham||75||



na mṛśyate ca yadyetat kaṭubhaiṣajyadāyinaḥ|



tataścikitsakādyāśca hatā naivaṃ ca yujyate||76||



apathyamapi yaddṛṣṭaṃ tatpathyaṃ paṇḍitaiḥ kvacit|



utsargaścāpavādaśca sarvaśāstreṣu śasyate||77||



karuṇāpūrvakāḥ sarve niṣyandā jñānanirmalāḥ|



uktā yatra mahāyāne kastannindetsacetanaḥ||78||



atyaudāryātigāmbhīryādviṣaṇṇairakṛtātmabhiḥ|



nindyate'dya mahāyānaṃ mohāt svaparavairibhiḥ||79||



dānaśīlakṣamāvīryadhyānaprajñākṛpātmakam|



mahāyānamatastasmin kasmāddurbhāṣitaṃ vacaḥ||80||



parārtho dānaśīlābhyāṃ kṣāntyā vīryeṇa cātmanaḥ|



dhyānaṃ prajñā ca mokṣāya mahāyānārthasaṃgrahaḥ||81||



parā[tmahita]mokṣārthāḥ saṃkṣepādbuddhaśāsanam|



te ṣaṭpāramitāgarbhāstasmād bauddhamidaṃ vacaḥ||82||



puṇyajñānamayo yatra buddhairbodhermahāpathaḥ|



deśitastanmahāyānamajñānādvai na dṛśyate||83||



khamivācintyaguṇatvādukto'cintyaguṇo jinaḥ|



mahāyāne yato buddhamāhātmyaṃ kṣamyatāmidam||84||



āryaśāradvatasyāpi śīlamātre'pyagocaraḥ|



yasmāt tadbuddhamāhātmyamacintyaṃ kiṃ na mṛṣyate||85||



anutpādo mahāyāne paresāṃ śūnyatā kṣayaḥ|



kṣayānutpādayośrcaikyamarthataḥ kṣamyatāṃ yataḥ||86||



śūnyatā buddhamāhātmyamevaṃ yuktyānupaśyatām|



mahāyānetaroktāni na sameyuḥ kathaṃ satām||87||



tathāgatābhisaṃdhyoktānyasukhaṃ jñātumityataḥ|



ekayānatriyānoktādātmā rakṣya upekṣayā||88||



upekṣayā hi nāpuṇyaṃ dvesātpāpaṃ kutaḥ śubham|



mahāyāne yato dveṣo nātmakāmaiḥ kṛto'rhati||89||



na bodhisattvapraṇidhirna caryāpariṇāmanā|



uktāḥ śrāvakayāne'smādbodhisattvaḥ kutastataḥ||90||



adhiṣṭhānāni noktāni bodhisattvasya bodhaye|



buddhairanyatpramāṇaṃ ca ko'sminnarthe jinādhikaḥ||91||



adhiṣṭhānāryasatyārthabodhipakṣopasaṃhitāt|



mārgācchāvakasāmānyādbauddhaṃ kenādhikaṃ phalam||92||



bodhicaryāpratiṣṭhārtha na sūtre bhāṣitaṃ vacaḥ|



bhāṣitaṃ ca mahāyāne grāhyamasmādvicakṣaṇaiḥ||93||



yathaiva vaiyākaraṇo mātṛkāmapi pāṭhayet|



buddho'vadattathā dharmaṃ vineyānāṃ yathākṣamam||94||



keṣāṃcidavadaddharmaṃ pāpebhyo vinivṛttaye|



keṣāṃcitpuṇyasiddhayarthaṃ keṣāṃcidū dvayaniśritam||95||



dvayāniśritamekeṣāṃ gambhīraṃ bhīrubhīṣaṇam|



śūnyatākaruṇāgarbhamekeṣāṃ bodhisādhanam||96||



iti sadbhirmahāyāne kartavyaḥ pratighakṣayaḥ|



prasādaścādhikaḥ kāryaḥ samyaksaṃbodhisiddhaye||97||



mahāyānaprasādena taduktācaraṇena ca|



prāpyate'nuttarā bodhiḥ sarvasaukhyāni cāntarā||98||



dānaṃ śīlaṃ kṣamā satyaṃ gṛhasthasya viśeṣataḥ|



dharma uktaḥ kṛpāgarbhaḥ sa sātmīkriyatāṃ dṛḍham||99||



atha lokasya vaidharmyādrājyaṃ dharmeṇa duṣkaram|



tato dharmayaśorthaṃ te pravrajyādhigamaḥ kṣamaḥ||100||



ratnāvatyāṃ rājavṛttopadeśo nāma caturthaḥ paricchedaḥ||